तिङन्तावली ?भ्रास्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्रासति भ्रासतः भ्रासन्ति
मध्यमभ्राससि भ्रासथः भ्रासथ
उत्तमभ्रासामि भ्रासावः भ्रासामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रासते भ्रासेते भ्रासन्ते
मध्यमभ्राससे भ्रासेथे भ्रासध्वे
उत्तमभ्रासे भ्रासावहे भ्रासामहे


कर्मणिएकद्विबहु
प्रथमभ्रास्यते भ्रास्येते भ्रास्यन्ते
मध्यमभ्रास्यसे भ्रास्येथे भ्रास्यध्वे
उत्तमभ्रास्ये भ्रास्यावहे भ्रास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्रासत् अभ्रासताम् अभ्रासन्
मध्यमअभ्रासः अभ्रासतम् अभ्रासत
उत्तमअभ्रासम् अभ्रासाव अभ्रासाम


आत्मनेपदेएकद्विबहु
प्रथमअभ्रासत अभ्रासेताम् अभ्रासन्त
मध्यमअभ्रासथाः अभ्रासेथाम् अभ्रासध्वम्
उत्तमअभ्रासे अभ्रासावहि अभ्रासामहि


कर्मणिएकद्विबहु
प्रथमअभ्रास्यत अभ्रास्येताम् अभ्रास्यन्त
मध्यमअभ्रास्यथाः अभ्रास्येथाम् अभ्रास्यध्वम्
उत्तमअभ्रास्ये अभ्रास्यावहि अभ्रास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रासेत् भ्रासेताम् भ्रासेयुः
मध्यमभ्रासेः भ्रासेतम् भ्रासेत
उत्तमभ्रासेयम् भ्रासेव भ्रासेम


आत्मनेपदेएकद्विबहु
प्रथमभ्रासेत भ्रासेयाताम् भ्रासेरन्
मध्यमभ्रासेथाः भ्रासेयाथाम् भ्रासेध्वम्
उत्तमभ्रासेय भ्रासेवहि भ्रासेमहि


कर्मणिएकद्विबहु
प्रथमभ्रास्येत भ्रास्येयाताम् भ्रास्येरन्
मध्यमभ्रास्येथाः भ्रास्येयाथाम् भ्रास्येध्वम्
उत्तमभ्रास्येय भ्रास्येवहि भ्रास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्रासतु भ्रासताम् भ्रासन्तु
मध्यमभ्रास भ्रासतम् भ्रासत
उत्तमभ्रासानि भ्रासाव भ्रासाम


आत्मनेपदेएकद्विबहु
प्रथमभ्रासताम् भ्रासेताम् भ्रासन्ताम्
मध्यमभ्रासस्व भ्रासेथाम् भ्रासध्वम्
उत्तमभ्रासै भ्रासावहै भ्रासामहै


कर्मणिएकद्विबहु
प्रथमभ्रास्यताम् भ्रास्येताम् भ्रास्यन्ताम्
मध्यमभ्रास्यस्व भ्रास्येथाम् भ्रास्यध्वम्
उत्तमभ्रास्यै भ्रास्यावहै भ्रास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्रासिष्यति भ्रासिष्यतः भ्रासिष्यन्ति
मध्यमभ्रासिष्यसि भ्रासिष्यथः भ्रासिष्यथ
उत्तमभ्रासिष्यामि भ्रासिष्यावः भ्रासिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्रासिष्यते भ्रासिष्येते भ्रासिष्यन्ते
मध्यमभ्रासिष्यसे भ्रासिष्येथे भ्रासिष्यध्वे
उत्तमभ्रासिष्ये भ्रासिष्यावहे भ्रासिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्रासिता भ्रासितारौ भ्रासितारः
मध्यमभ्रासितासि भ्रासितास्थः भ्रासितास्थ
उत्तमभ्रासितास्मि भ्रासितास्वः भ्रासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभ्रास बभ्रासतुः बभ्रासुः
मध्यमबभ्रासिथ बभ्रासथुः बभ्रास
उत्तमबभ्रास बभ्रासिव बभ्रासिम


आत्मनेपदेएकद्विबहु
प्रथमबभ्रासे बभ्रासाते बभ्रासिरे
मध्यमबभ्रासिषे बभ्रासाथे बभ्रासिध्वे
उत्तमबभ्रासे बभ्रासिवहे बभ्रासिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्रास्यात् भ्रास्यास्ताम् भ्रास्यासुः
मध्यमभ्रास्याः भ्रास्यास्तम् भ्रास्यास्त
उत्तमभ्रास्यासम् भ्रास्यास्व भ्रास्यास्म

कृदन्त

क्त
भ्रास्त m. n. भ्रास्ता f.

क्तवतु
भ्रास्तवत् m. n. भ्रास्तवती f.

शतृ
भ्रासत् m. n. भ्रासन्ती f.

शानच्
भ्रासमान m. n. भ्रासमाना f.

शानच् कर्मणि
भ्रास्यमान m. n. भ्रास्यमाना f.

लुडादेश पर
भ्रासिष्यत् m. n. भ्रासिष्यन्ती f.

लुडादेश आत्म
भ्रासिष्यमाण m. n. भ्रासिष्यमाणा f.

तव्य
भ्रासितव्य m. n. भ्रासितव्या f.

यत्
भ्रास्य m. n. भ्रास्या f.

अनीयर्
भ्रासनीय m. n. भ्रासनीया f.

लिडादेश पर
बभ्रास्वस् m. n. बभ्रासुषी f.

लिडादेश आत्म
बभ्रासान m. n. बभ्रासाना f.

अव्यय

तुमुन्
भ्रासितुम्

क्त्वा
भ्रास्त्वा

ल्यप्
॰भ्रास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria