Declension table of ?bhrāsiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhrāsiṣyantī bhrāsiṣyantyau bhrāsiṣyantyaḥ
Vocativebhrāsiṣyanti bhrāsiṣyantyau bhrāsiṣyantyaḥ
Accusativebhrāsiṣyantīm bhrāsiṣyantyau bhrāsiṣyantīḥ
Instrumentalbhrāsiṣyantyā bhrāsiṣyantībhyām bhrāsiṣyantībhiḥ
Dativebhrāsiṣyantyai bhrāsiṣyantībhyām bhrāsiṣyantībhyaḥ
Ablativebhrāsiṣyantyāḥ bhrāsiṣyantībhyām bhrāsiṣyantībhyaḥ
Genitivebhrāsiṣyantyāḥ bhrāsiṣyantyoḥ bhrāsiṣyantīnām
Locativebhrāsiṣyantyām bhrāsiṣyantyoḥ bhrāsiṣyantīṣu

Compound bhrāsiṣyanti - bhrāsiṣyantī -

Adverb -bhrāsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria