Declension table of ?bhrāsyamāna

Deva

MasculineSingularDualPlural
Nominativebhrāsyamānaḥ bhrāsyamānau bhrāsyamānāḥ
Vocativebhrāsyamāna bhrāsyamānau bhrāsyamānāḥ
Accusativebhrāsyamānam bhrāsyamānau bhrāsyamānān
Instrumentalbhrāsyamānena bhrāsyamānābhyām bhrāsyamānaiḥ bhrāsyamānebhiḥ
Dativebhrāsyamānāya bhrāsyamānābhyām bhrāsyamānebhyaḥ
Ablativebhrāsyamānāt bhrāsyamānābhyām bhrāsyamānebhyaḥ
Genitivebhrāsyamānasya bhrāsyamānayoḥ bhrāsyamānānām
Locativebhrāsyamāne bhrāsyamānayoḥ bhrāsyamāneṣu

Compound bhrāsyamāna -

Adverb -bhrāsyamānam -bhrāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria