Declension table of ?bhrāsitavya

Deva

NeuterSingularDualPlural
Nominativebhrāsitavyam bhrāsitavye bhrāsitavyāni
Vocativebhrāsitavya bhrāsitavye bhrāsitavyāni
Accusativebhrāsitavyam bhrāsitavye bhrāsitavyāni
Instrumentalbhrāsitavyena bhrāsitavyābhyām bhrāsitavyaiḥ
Dativebhrāsitavyāya bhrāsitavyābhyām bhrāsitavyebhyaḥ
Ablativebhrāsitavyāt bhrāsitavyābhyām bhrāsitavyebhyaḥ
Genitivebhrāsitavyasya bhrāsitavyayoḥ bhrāsitavyānām
Locativebhrāsitavye bhrāsitavyayoḥ bhrāsitavyeṣu

Compound bhrāsitavya -

Adverb -bhrāsitavyam -bhrāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria