Conjugation tables of vikamp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvikampāmi vikampāvaḥ vikampāmaḥ
Secondvikampasi vikampathaḥ vikampatha
Thirdvikampati vikampataḥ vikampanti


MiddleSingularDualPlural
Firstvikampe vikampāvahe vikampāmahe
Secondvikampase vikampethe vikampadhve
Thirdvikampate vikampete vikampante


PassiveSingularDualPlural
Firstvikampye vikampyāvahe vikampyāmahe
Secondvikampyase vikampyethe vikampyadhve
Thirdvikampyate vikampyete vikampyante


Imperfect

ActiveSingularDualPlural
Firstavikampam avikampāva avikampāma
Secondavikampaḥ avikampatam avikampata
Thirdavikampat avikampatām avikampan


MiddleSingularDualPlural
Firstavikampe avikampāvahi avikampāmahi
Secondavikampathāḥ avikampethām avikampadhvam
Thirdavikampata avikampetām avikampanta


PassiveSingularDualPlural
Firstavikampye avikampyāvahi avikampyāmahi
Secondavikampyathāḥ avikampyethām avikampyadhvam
Thirdavikampyata avikampyetām avikampyanta


Optative

ActiveSingularDualPlural
Firstvikampeyam vikampeva vikampema
Secondvikampeḥ vikampetam vikampeta
Thirdvikampet vikampetām vikampeyuḥ


MiddleSingularDualPlural
Firstvikampeya vikampevahi vikampemahi
Secondvikampethāḥ vikampeyāthām vikampedhvam
Thirdvikampeta vikampeyātām vikamperan


PassiveSingularDualPlural
Firstvikampyeya vikampyevahi vikampyemahi
Secondvikampyethāḥ vikampyeyāthām vikampyedhvam
Thirdvikampyeta vikampyeyātām vikampyeran


Imperative

ActiveSingularDualPlural
Firstvikampāni vikampāva vikampāma
Secondvikampa vikampatam vikampata
Thirdvikampatu vikampatām vikampantu


MiddleSingularDualPlural
Firstvikampai vikampāvahai vikampāmahai
Secondvikampasva vikampethām vikampadhvam
Thirdvikampatām vikampetām vikampantām


PassiveSingularDualPlural
Firstvikampyai vikampyāvahai vikampyāmahai
Secondvikampyasva vikampyethām vikampyadhvam
Thirdvikampyatām vikampyetām vikampyantām


Future

ActiveSingularDualPlural
Firstvikampiṣyāmi vikampiṣyāvaḥ vikampiṣyāmaḥ
Secondvikampiṣyasi vikampiṣyathaḥ vikampiṣyatha
Thirdvikampiṣyati vikampiṣyataḥ vikampiṣyanti


MiddleSingularDualPlural
Firstvikampiṣye vikampiṣyāvahe vikampiṣyāmahe
Secondvikampiṣyase vikampiṣyethe vikampiṣyadhve
Thirdvikampiṣyate vikampiṣyete vikampiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvikampitāsmi vikampitāsvaḥ vikampitāsmaḥ
Secondvikampitāsi vikampitāsthaḥ vikampitāstha
Thirdvikampitā vikampitārau vikampitāraḥ


Perfect

ActiveSingularDualPlural
Firstvivikampa vivikampiva vivikampima
Secondvivikampitha vivikampathuḥ vivikampa
Thirdvivikampa vivikampatuḥ vivikampuḥ


MiddleSingularDualPlural
Firstvivikampe vivikampivahe vivikampimahe
Secondvivikampiṣe vivikampāthe vivikampidhve
Thirdvivikampe vivikampāte vivikampire


Benedictive

ActiveSingularDualPlural
Firstvikampyāsam vikampyāsva vikampyāsma
Secondvikampyāḥ vikampyāstam vikampyāsta
Thirdvikampyāt vikampyāstām vikampyāsuḥ

Participles

Past Passive Participle
vikampita m. n. vikampitā f.

Past Active Participle
vikampitavat m. n. vikampitavatī f.

Present Active Participle
vikampat m. n. vikampantī f.

Present Middle Participle
vikampamāna m. n. vikampamānā f.

Present Passive Participle
vikampyamāna m. n. vikampyamānā f.

Future Active Participle
vikampiṣyat m. n. vikampiṣyantī f.

Future Middle Participle
vikampiṣyamāṇa m. n. vikampiṣyamāṇā f.

Future Passive Participle
vikampitavya m. n. vikampitavyā f.

Future Passive Participle
vikampya m. n. vikampyā f.

Future Passive Participle
vikampanīya m. n. vikampanīyā f.

Perfect Active Participle
vivikampvas m. n. vivikampuṣī f.

Perfect Middle Participle
vivikampāna m. n. vivikampānā f.

Indeclinable forms

Infinitive
vikampitum

Absolutive
vikampitvā

Absolutive
-vikampya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria