Declension table of ?vikampyamāna

Deva

MasculineSingularDualPlural
Nominativevikampyamānaḥ vikampyamānau vikampyamānāḥ
Vocativevikampyamāna vikampyamānau vikampyamānāḥ
Accusativevikampyamānam vikampyamānau vikampyamānān
Instrumentalvikampyamānena vikampyamānābhyām vikampyamānaiḥ vikampyamānebhiḥ
Dativevikampyamānāya vikampyamānābhyām vikampyamānebhyaḥ
Ablativevikampyamānāt vikampyamānābhyām vikampyamānebhyaḥ
Genitivevikampyamānasya vikampyamānayoḥ vikampyamānānām
Locativevikampyamāne vikampyamānayoḥ vikampyamāneṣu

Compound vikampyamāna -

Adverb -vikampyamānam -vikampyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria