Declension table of ?vikampantī

Deva

FeminineSingularDualPlural
Nominativevikampantī vikampantyau vikampantyaḥ
Vocativevikampanti vikampantyau vikampantyaḥ
Accusativevikampantīm vikampantyau vikampantīḥ
Instrumentalvikampantyā vikampantībhyām vikampantībhiḥ
Dativevikampantyai vikampantībhyām vikampantībhyaḥ
Ablativevikampantyāḥ vikampantībhyām vikampantībhyaḥ
Genitivevikampantyāḥ vikampantyoḥ vikampantīnām
Locativevikampantyām vikampantyoḥ vikampantīṣu

Compound vikampanti - vikampantī -

Adverb -vikampanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria