Declension table of ?vikampyamāna

Deva

NeuterSingularDualPlural
Nominativevikampyamānam vikampyamāne vikampyamānāni
Vocativevikampyamāna vikampyamāne vikampyamānāni
Accusativevikampyamānam vikampyamāne vikampyamānāni
Instrumentalvikampyamānena vikampyamānābhyām vikampyamānaiḥ
Dativevikampyamānāya vikampyamānābhyām vikampyamānebhyaḥ
Ablativevikampyamānāt vikampyamānābhyām vikampyamānebhyaḥ
Genitivevikampyamānasya vikampyamānayoḥ vikampyamānānām
Locativevikampyamāne vikampyamānayoḥ vikampyamāneṣu

Compound vikampyamāna -

Adverb -vikampyamānam -vikampyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria