Declension table of ?vikampitavat

Deva

NeuterSingularDualPlural
Nominativevikampitavat vikampitavantī vikampitavatī vikampitavanti
Vocativevikampitavat vikampitavantī vikampitavatī vikampitavanti
Accusativevikampitavat vikampitavantī vikampitavatī vikampitavanti
Instrumentalvikampitavatā vikampitavadbhyām vikampitavadbhiḥ
Dativevikampitavate vikampitavadbhyām vikampitavadbhyaḥ
Ablativevikampitavataḥ vikampitavadbhyām vikampitavadbhyaḥ
Genitivevikampitavataḥ vikampitavatoḥ vikampitavatām
Locativevikampitavati vikampitavatoḥ vikampitavatsu

Adverb -vikampitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria