Declension table of ?vikampiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevikampiṣyamāṇā vikampiṣyamāṇe vikampiṣyamāṇāḥ
Vocativevikampiṣyamāṇe vikampiṣyamāṇe vikampiṣyamāṇāḥ
Accusativevikampiṣyamāṇām vikampiṣyamāṇe vikampiṣyamāṇāḥ
Instrumentalvikampiṣyamāṇayā vikampiṣyamāṇābhyām vikampiṣyamāṇābhiḥ
Dativevikampiṣyamāṇāyai vikampiṣyamāṇābhyām vikampiṣyamāṇābhyaḥ
Ablativevikampiṣyamāṇāyāḥ vikampiṣyamāṇābhyām vikampiṣyamāṇābhyaḥ
Genitivevikampiṣyamāṇāyāḥ vikampiṣyamāṇayoḥ vikampiṣyamāṇānām
Locativevikampiṣyamāṇāyām vikampiṣyamāṇayoḥ vikampiṣyamāṇāsu

Adverb -vikampiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria