Declension table of ?vikampiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevikampiṣyamāṇaḥ vikampiṣyamāṇau vikampiṣyamāṇāḥ
Vocativevikampiṣyamāṇa vikampiṣyamāṇau vikampiṣyamāṇāḥ
Accusativevikampiṣyamāṇam vikampiṣyamāṇau vikampiṣyamāṇān
Instrumentalvikampiṣyamāṇena vikampiṣyamāṇābhyām vikampiṣyamāṇaiḥ vikampiṣyamāṇebhiḥ
Dativevikampiṣyamāṇāya vikampiṣyamāṇābhyām vikampiṣyamāṇebhyaḥ
Ablativevikampiṣyamāṇāt vikampiṣyamāṇābhyām vikampiṣyamāṇebhyaḥ
Genitivevikampiṣyamāṇasya vikampiṣyamāṇayoḥ vikampiṣyamāṇānām
Locativevikampiṣyamāṇe vikampiṣyamāṇayoḥ vikampiṣyamāṇeṣu

Compound vikampiṣyamāṇa -

Adverb -vikampiṣyamāṇam -vikampiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria