Conjugation tables of ?vaṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṇṭhāmi vaṇṭhāvaḥ vaṇṭhāmaḥ
Secondvaṇṭhasi vaṇṭhathaḥ vaṇṭhatha
Thirdvaṇṭhati vaṇṭhataḥ vaṇṭhanti


MiddleSingularDualPlural
Firstvaṇṭhe vaṇṭhāvahe vaṇṭhāmahe
Secondvaṇṭhase vaṇṭhethe vaṇṭhadhve
Thirdvaṇṭhate vaṇṭhete vaṇṭhante


PassiveSingularDualPlural
Firstvaṇṭhye vaṇṭhyāvahe vaṇṭhyāmahe
Secondvaṇṭhyase vaṇṭhyethe vaṇṭhyadhve
Thirdvaṇṭhyate vaṇṭhyete vaṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstavaṇṭham avaṇṭhāva avaṇṭhāma
Secondavaṇṭhaḥ avaṇṭhatam avaṇṭhata
Thirdavaṇṭhat avaṇṭhatām avaṇṭhan


MiddleSingularDualPlural
Firstavaṇṭhe avaṇṭhāvahi avaṇṭhāmahi
Secondavaṇṭhathāḥ avaṇṭhethām avaṇṭhadhvam
Thirdavaṇṭhata avaṇṭhetām avaṇṭhanta


PassiveSingularDualPlural
Firstavaṇṭhye avaṇṭhyāvahi avaṇṭhyāmahi
Secondavaṇṭhyathāḥ avaṇṭhyethām avaṇṭhyadhvam
Thirdavaṇṭhyata avaṇṭhyetām avaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstvaṇṭheyam vaṇṭheva vaṇṭhema
Secondvaṇṭheḥ vaṇṭhetam vaṇṭheta
Thirdvaṇṭhet vaṇṭhetām vaṇṭheyuḥ


MiddleSingularDualPlural
Firstvaṇṭheya vaṇṭhevahi vaṇṭhemahi
Secondvaṇṭhethāḥ vaṇṭheyāthām vaṇṭhedhvam
Thirdvaṇṭheta vaṇṭheyātām vaṇṭheran


PassiveSingularDualPlural
Firstvaṇṭhyeya vaṇṭhyevahi vaṇṭhyemahi
Secondvaṇṭhyethāḥ vaṇṭhyeyāthām vaṇṭhyedhvam
Thirdvaṇṭhyeta vaṇṭhyeyātām vaṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstvaṇṭhāni vaṇṭhāva vaṇṭhāma
Secondvaṇṭha vaṇṭhatam vaṇṭhata
Thirdvaṇṭhatu vaṇṭhatām vaṇṭhantu


MiddleSingularDualPlural
Firstvaṇṭhai vaṇṭhāvahai vaṇṭhāmahai
Secondvaṇṭhasva vaṇṭhethām vaṇṭhadhvam
Thirdvaṇṭhatām vaṇṭhetām vaṇṭhantām


PassiveSingularDualPlural
Firstvaṇṭhyai vaṇṭhyāvahai vaṇṭhyāmahai
Secondvaṇṭhyasva vaṇṭhyethām vaṇṭhyadhvam
Thirdvaṇṭhyatām vaṇṭhyetām vaṇṭhyantām


Future

ActiveSingularDualPlural
Firstvaṇṭhiṣyāmi vaṇṭhiṣyāvaḥ vaṇṭhiṣyāmaḥ
Secondvaṇṭhiṣyasi vaṇṭhiṣyathaḥ vaṇṭhiṣyatha
Thirdvaṇṭhiṣyati vaṇṭhiṣyataḥ vaṇṭhiṣyanti


MiddleSingularDualPlural
Firstvaṇṭhiṣye vaṇṭhiṣyāvahe vaṇṭhiṣyāmahe
Secondvaṇṭhiṣyase vaṇṭhiṣyethe vaṇṭhiṣyadhve
Thirdvaṇṭhiṣyate vaṇṭhiṣyete vaṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṇṭhitāsmi vaṇṭhitāsvaḥ vaṇṭhitāsmaḥ
Secondvaṇṭhitāsi vaṇṭhitāsthaḥ vaṇṭhitāstha
Thirdvaṇṭhitā vaṇṭhitārau vaṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṇṭha vavaṇṭhiva vavaṇṭhima
Secondvavaṇṭhitha vavaṇṭhathuḥ vavaṇṭha
Thirdvavaṇṭha vavaṇṭhatuḥ vavaṇṭhuḥ


MiddleSingularDualPlural
Firstvavaṇṭhe vavaṇṭhivahe vavaṇṭhimahe
Secondvavaṇṭhiṣe vavaṇṭhāthe vavaṇṭhidhve
Thirdvavaṇṭhe vavaṇṭhāte vavaṇṭhire


Benedictive

ActiveSingularDualPlural
Firstvaṇṭhyāsam vaṇṭhyāsva vaṇṭhyāsma
Secondvaṇṭhyāḥ vaṇṭhyāstam vaṇṭhyāsta
Thirdvaṇṭhyāt vaṇṭhyāstām vaṇṭhyāsuḥ

Participles

Past Passive Participle
vaṇṭhita m. n. vaṇṭhitā f.

Past Active Participle
vaṇṭhitavat m. n. vaṇṭhitavatī f.

Present Active Participle
vaṇṭhat m. n. vaṇṭhantī f.

Present Middle Participle
vaṇṭhamāna m. n. vaṇṭhamānā f.

Present Passive Participle
vaṇṭhyamāna m. n. vaṇṭhyamānā f.

Future Active Participle
vaṇṭhiṣyat m. n. vaṇṭhiṣyantī f.

Future Middle Participle
vaṇṭhiṣyamāṇa m. n. vaṇṭhiṣyamāṇā f.

Future Passive Participle
vaṇṭhitavya m. n. vaṇṭhitavyā f.

Future Passive Participle
vaṇṭhya m. n. vaṇṭhyā f.

Future Passive Participle
vaṇṭhanīya m. n. vaṇṭhanīyā f.

Perfect Active Participle
vavaṇṭhvas m. n. vavaṇṭhuṣī f.

Perfect Middle Participle
vavaṇṭhāna m. n. vavaṇṭhānā f.

Indeclinable forms

Infinitive
vaṇṭhitum

Absolutive
vaṇṭhitvā

Absolutive
-vaṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria