Declension table of ?vaṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativevaṇṭhitavyaḥ vaṇṭhitavyau vaṇṭhitavyāḥ
Vocativevaṇṭhitavya vaṇṭhitavyau vaṇṭhitavyāḥ
Accusativevaṇṭhitavyam vaṇṭhitavyau vaṇṭhitavyān
Instrumentalvaṇṭhitavyena vaṇṭhitavyābhyām vaṇṭhitavyaiḥ vaṇṭhitavyebhiḥ
Dativevaṇṭhitavyāya vaṇṭhitavyābhyām vaṇṭhitavyebhyaḥ
Ablativevaṇṭhitavyāt vaṇṭhitavyābhyām vaṇṭhitavyebhyaḥ
Genitivevaṇṭhitavyasya vaṇṭhitavyayoḥ vaṇṭhitavyānām
Locativevaṇṭhitavye vaṇṭhitavyayoḥ vaṇṭhitavyeṣu

Compound vaṇṭhitavya -

Adverb -vaṇṭhitavyam -vaṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria