Declension table of ?vaṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṇṭhiṣyamāṇā vaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇāḥ
Vocativevaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇāḥ
Accusativevaṇṭhiṣyamāṇām vaṇṭhiṣyamāṇe vaṇṭhiṣyamāṇāḥ
Instrumentalvaṇṭhiṣyamāṇayā vaṇṭhiṣyamāṇābhyām vaṇṭhiṣyamāṇābhiḥ
Dativevaṇṭhiṣyamāṇāyai vaṇṭhiṣyamāṇābhyām vaṇṭhiṣyamāṇābhyaḥ
Ablativevaṇṭhiṣyamāṇāyāḥ vaṇṭhiṣyamāṇābhyām vaṇṭhiṣyamāṇābhyaḥ
Genitivevaṇṭhiṣyamāṇāyāḥ vaṇṭhiṣyamāṇayoḥ vaṇṭhiṣyamāṇānām
Locativevaṇṭhiṣyamāṇāyām vaṇṭhiṣyamāṇayoḥ vaṇṭhiṣyamāṇāsu

Adverb -vaṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria