Declension table of ?vavaṇṭhānā

Deva

FeminineSingularDualPlural
Nominativevavaṇṭhānā vavaṇṭhāne vavaṇṭhānāḥ
Vocativevavaṇṭhāne vavaṇṭhāne vavaṇṭhānāḥ
Accusativevavaṇṭhānām vavaṇṭhāne vavaṇṭhānāḥ
Instrumentalvavaṇṭhānayā vavaṇṭhānābhyām vavaṇṭhānābhiḥ
Dativevavaṇṭhānāyai vavaṇṭhānābhyām vavaṇṭhānābhyaḥ
Ablativevavaṇṭhānāyāḥ vavaṇṭhānābhyām vavaṇṭhānābhyaḥ
Genitivevavaṇṭhānāyāḥ vavaṇṭhānayoḥ vavaṇṭhānānām
Locativevavaṇṭhānāyām vavaṇṭhānayoḥ vavaṇṭhānāsu

Adverb -vavaṇṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria