Declension table of ?vaṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṇṭhiṣyantī vaṇṭhiṣyantyau vaṇṭhiṣyantyaḥ
Vocativevaṇṭhiṣyanti vaṇṭhiṣyantyau vaṇṭhiṣyantyaḥ
Accusativevaṇṭhiṣyantīm vaṇṭhiṣyantyau vaṇṭhiṣyantīḥ
Instrumentalvaṇṭhiṣyantyā vaṇṭhiṣyantībhyām vaṇṭhiṣyantībhiḥ
Dativevaṇṭhiṣyantyai vaṇṭhiṣyantībhyām vaṇṭhiṣyantībhyaḥ
Ablativevaṇṭhiṣyantyāḥ vaṇṭhiṣyantībhyām vaṇṭhiṣyantībhyaḥ
Genitivevaṇṭhiṣyantyāḥ vaṇṭhiṣyantyoḥ vaṇṭhiṣyantīnām
Locativevaṇṭhiṣyantyām vaṇṭhiṣyantyoḥ vaṇṭhiṣyantīṣu

Compound vaṇṭhiṣyanti - vaṇṭhiṣyantī -

Adverb -vaṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria