Declension table of ?vaṇṭhamāna

Deva

NeuterSingularDualPlural
Nominativevaṇṭhamānam vaṇṭhamāne vaṇṭhamānāni
Vocativevaṇṭhamāna vaṇṭhamāne vaṇṭhamānāni
Accusativevaṇṭhamānam vaṇṭhamāne vaṇṭhamānāni
Instrumentalvaṇṭhamānena vaṇṭhamānābhyām vaṇṭhamānaiḥ
Dativevaṇṭhamānāya vaṇṭhamānābhyām vaṇṭhamānebhyaḥ
Ablativevaṇṭhamānāt vaṇṭhamānābhyām vaṇṭhamānebhyaḥ
Genitivevaṇṭhamānasya vaṇṭhamānayoḥ vaṇṭhamānānām
Locativevaṇṭhamāne vaṇṭhamānayoḥ vaṇṭhamāneṣu

Compound vaṇṭhamāna -

Adverb -vaṇṭhamānam -vaṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria