Declension table of ?vaṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativevaṇṭhyamānā vaṇṭhyamāne vaṇṭhyamānāḥ
Vocativevaṇṭhyamāne vaṇṭhyamāne vaṇṭhyamānāḥ
Accusativevaṇṭhyamānām vaṇṭhyamāne vaṇṭhyamānāḥ
Instrumentalvaṇṭhyamānayā vaṇṭhyamānābhyām vaṇṭhyamānābhiḥ
Dativevaṇṭhyamānāyai vaṇṭhyamānābhyām vaṇṭhyamānābhyaḥ
Ablativevaṇṭhyamānāyāḥ vaṇṭhyamānābhyām vaṇṭhyamānābhyaḥ
Genitivevaṇṭhyamānāyāḥ vaṇṭhyamānayoḥ vaṇṭhyamānānām
Locativevaṇṭhyamānāyām vaṇṭhyamānayoḥ vaṇṭhyamānāsu

Adverb -vaṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria