Conjugation tables of ?pūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūlayāmi pūlayāvaḥ pūlayāmaḥ
Secondpūlayasi pūlayathaḥ pūlayatha
Thirdpūlayati pūlayataḥ pūlayanti


MiddleSingularDualPlural
Firstpūlaye pūlayāvahe pūlayāmahe
Secondpūlayase pūlayethe pūlayadhve
Thirdpūlayate pūlayete pūlayante


PassiveSingularDualPlural
Firstpūlye pūlyāvahe pūlyāmahe
Secondpūlyase pūlyethe pūlyadhve
Thirdpūlyate pūlyete pūlyante


Imperfect

ActiveSingularDualPlural
Firstapūlayam apūlayāva apūlayāma
Secondapūlayaḥ apūlayatam apūlayata
Thirdapūlayat apūlayatām apūlayan


MiddleSingularDualPlural
Firstapūlaye apūlayāvahi apūlayāmahi
Secondapūlayathāḥ apūlayethām apūlayadhvam
Thirdapūlayata apūlayetām apūlayanta


PassiveSingularDualPlural
Firstapūlye apūlyāvahi apūlyāmahi
Secondapūlyathāḥ apūlyethām apūlyadhvam
Thirdapūlyata apūlyetām apūlyanta


Optative

ActiveSingularDualPlural
Firstpūlayeyam pūlayeva pūlayema
Secondpūlayeḥ pūlayetam pūlayeta
Thirdpūlayet pūlayetām pūlayeyuḥ


MiddleSingularDualPlural
Firstpūlayeya pūlayevahi pūlayemahi
Secondpūlayethāḥ pūlayeyāthām pūlayedhvam
Thirdpūlayeta pūlayeyātām pūlayeran


PassiveSingularDualPlural
Firstpūlyeya pūlyevahi pūlyemahi
Secondpūlyethāḥ pūlyeyāthām pūlyedhvam
Thirdpūlyeta pūlyeyātām pūlyeran


Imperative

ActiveSingularDualPlural
Firstpūlayāni pūlayāva pūlayāma
Secondpūlaya pūlayatam pūlayata
Thirdpūlayatu pūlayatām pūlayantu


MiddleSingularDualPlural
Firstpūlayai pūlayāvahai pūlayāmahai
Secondpūlayasva pūlayethām pūlayadhvam
Thirdpūlayatām pūlayetām pūlayantām


PassiveSingularDualPlural
Firstpūlyai pūlyāvahai pūlyāmahai
Secondpūlyasva pūlyethām pūlyadhvam
Thirdpūlyatām pūlyetām pūlyantām


Future

ActiveSingularDualPlural
Firstpūlayiṣyāmi pūlayiṣyāvaḥ pūlayiṣyāmaḥ
Secondpūlayiṣyasi pūlayiṣyathaḥ pūlayiṣyatha
Thirdpūlayiṣyati pūlayiṣyataḥ pūlayiṣyanti


MiddleSingularDualPlural
Firstpūlayiṣye pūlayiṣyāvahe pūlayiṣyāmahe
Secondpūlayiṣyase pūlayiṣyethe pūlayiṣyadhve
Thirdpūlayiṣyate pūlayiṣyete pūlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūlayitāsmi pūlayitāsvaḥ pūlayitāsmaḥ
Secondpūlayitāsi pūlayitāsthaḥ pūlayitāstha
Thirdpūlayitā pūlayitārau pūlayitāraḥ

Participles

Past Passive Participle
pūlita m. n. pūlitā f.

Past Active Participle
pūlitavat m. n. pūlitavatī f.

Present Active Participle
pūlayat m. n. pūlayantī f.

Present Middle Participle
pūlayamāna m. n. pūlayamānā f.

Present Passive Participle
pūlyamāna m. n. pūlyamānā f.

Future Active Participle
pūlayiṣyat m. n. pūlayiṣyantī f.

Future Middle Participle
pūlayiṣyamāṇa m. n. pūlayiṣyamāṇā f.

Future Passive Participle
pūlayitavya m. n. pūlayitavyā f.

Future Passive Participle
pūlya m. n. pūlyā f.

Future Passive Participle
pūlanīya m. n. pūlanīyā f.

Indeclinable forms

Infinitive
pūlayitum

Absolutive
pūlayitvā

Absolutive
-pūlya

Periphrastic Perfect
pūlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria