Declension table of ?pūlitavatī

Deva

FeminineSingularDualPlural
Nominativepūlitavatī pūlitavatyau pūlitavatyaḥ
Vocativepūlitavati pūlitavatyau pūlitavatyaḥ
Accusativepūlitavatīm pūlitavatyau pūlitavatīḥ
Instrumentalpūlitavatyā pūlitavatībhyām pūlitavatībhiḥ
Dativepūlitavatyai pūlitavatībhyām pūlitavatībhyaḥ
Ablativepūlitavatyāḥ pūlitavatībhyām pūlitavatībhyaḥ
Genitivepūlitavatyāḥ pūlitavatyoḥ pūlitavatīnām
Locativepūlitavatyām pūlitavatyoḥ pūlitavatīṣu

Compound pūlitavati - pūlitavatī -

Adverb -pūlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria