Declension table of ?pūlita

Deva

MasculineSingularDualPlural
Nominativepūlitaḥ pūlitau pūlitāḥ
Vocativepūlita pūlitau pūlitāḥ
Accusativepūlitam pūlitau pūlitān
Instrumentalpūlitena pūlitābhyām pūlitaiḥ pūlitebhiḥ
Dativepūlitāya pūlitābhyām pūlitebhyaḥ
Ablativepūlitāt pūlitābhyām pūlitebhyaḥ
Genitivepūlitasya pūlitayoḥ pūlitānām
Locativepūlite pūlitayoḥ pūliteṣu

Compound pūlita -

Adverb -pūlitam -pūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria