Declension table of ?pūlayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepūlayiṣyantī pūlayiṣyantyau pūlayiṣyantyaḥ
Vocativepūlayiṣyanti pūlayiṣyantyau pūlayiṣyantyaḥ
Accusativepūlayiṣyantīm pūlayiṣyantyau pūlayiṣyantīḥ
Instrumentalpūlayiṣyantyā pūlayiṣyantībhyām pūlayiṣyantībhiḥ
Dativepūlayiṣyantyai pūlayiṣyantībhyām pūlayiṣyantībhyaḥ
Ablativepūlayiṣyantyāḥ pūlayiṣyantībhyām pūlayiṣyantībhyaḥ
Genitivepūlayiṣyantyāḥ pūlayiṣyantyoḥ pūlayiṣyantīnām
Locativepūlayiṣyantyām pūlayiṣyantyoḥ pūlayiṣyantīṣu

Compound pūlayiṣyanti - pūlayiṣyantī -

Adverb -pūlayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria