Declension table of ?pūlayitavyā

Deva

FeminineSingularDualPlural
Nominativepūlayitavyā pūlayitavye pūlayitavyāḥ
Vocativepūlayitavye pūlayitavye pūlayitavyāḥ
Accusativepūlayitavyām pūlayitavye pūlayitavyāḥ
Instrumentalpūlayitavyayā pūlayitavyābhyām pūlayitavyābhiḥ
Dativepūlayitavyāyai pūlayitavyābhyām pūlayitavyābhyaḥ
Ablativepūlayitavyāyāḥ pūlayitavyābhyām pūlayitavyābhyaḥ
Genitivepūlayitavyāyāḥ pūlayitavyayoḥ pūlayitavyānām
Locativepūlayitavyāyām pūlayitavyayoḥ pūlayitavyāsu

Adverb -pūlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria