Declension table of ?pūlayamāna

Deva

NeuterSingularDualPlural
Nominativepūlayamānam pūlayamāne pūlayamānāni
Vocativepūlayamāna pūlayamāne pūlayamānāni
Accusativepūlayamānam pūlayamāne pūlayamānāni
Instrumentalpūlayamānena pūlayamānābhyām pūlayamānaiḥ
Dativepūlayamānāya pūlayamānābhyām pūlayamānebhyaḥ
Ablativepūlayamānāt pūlayamānābhyām pūlayamānebhyaḥ
Genitivepūlayamānasya pūlayamānayoḥ pūlayamānānām
Locativepūlayamāne pūlayamānayoḥ pūlayamāneṣu

Compound pūlayamāna -

Adverb -pūlayamānam -pūlayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria