Declension table of ?pūlayat

Deva

MasculineSingularDualPlural
Nominativepūlayan pūlayantau pūlayantaḥ
Vocativepūlayan pūlayantau pūlayantaḥ
Accusativepūlayantam pūlayantau pūlayataḥ
Instrumentalpūlayatā pūlayadbhyām pūlayadbhiḥ
Dativepūlayate pūlayadbhyām pūlayadbhyaḥ
Ablativepūlayataḥ pūlayadbhyām pūlayadbhyaḥ
Genitivepūlayataḥ pūlayatoḥ pūlayatām
Locativepūlayati pūlayatoḥ pūlayatsu

Compound pūlayat -

Adverb -pūlayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria