Conjugation tables of ?paṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṃśayāmi paṃśayāvaḥ paṃśayāmaḥ
Secondpaṃśayasi paṃśayathaḥ paṃśayatha
Thirdpaṃśayati paṃśayataḥ paṃśayanti


MiddleSingularDualPlural
Firstpaṃśaye paṃśayāvahe paṃśayāmahe
Secondpaṃśayase paṃśayethe paṃśayadhve
Thirdpaṃśayate paṃśayete paṃśayante


PassiveSingularDualPlural
Firstpaṃśye paṃśyāvahe paṃśyāmahe
Secondpaṃśyase paṃśyethe paṃśyadhve
Thirdpaṃśyate paṃśyete paṃśyante


Imperfect

ActiveSingularDualPlural
Firstapaṃśayam apaṃśayāva apaṃśayāma
Secondapaṃśayaḥ apaṃśayatam apaṃśayata
Thirdapaṃśayat apaṃśayatām apaṃśayan


MiddleSingularDualPlural
Firstapaṃśaye apaṃśayāvahi apaṃśayāmahi
Secondapaṃśayathāḥ apaṃśayethām apaṃśayadhvam
Thirdapaṃśayata apaṃśayetām apaṃśayanta


PassiveSingularDualPlural
Firstapaṃśye apaṃśyāvahi apaṃśyāmahi
Secondapaṃśyathāḥ apaṃśyethām apaṃśyadhvam
Thirdapaṃśyata apaṃśyetām apaṃśyanta


Optative

ActiveSingularDualPlural
Firstpaṃśayeyam paṃśayeva paṃśayema
Secondpaṃśayeḥ paṃśayetam paṃśayeta
Thirdpaṃśayet paṃśayetām paṃśayeyuḥ


MiddleSingularDualPlural
Firstpaṃśayeya paṃśayevahi paṃśayemahi
Secondpaṃśayethāḥ paṃśayeyāthām paṃśayedhvam
Thirdpaṃśayeta paṃśayeyātām paṃśayeran


PassiveSingularDualPlural
Firstpaṃśyeya paṃśyevahi paṃśyemahi
Secondpaṃśyethāḥ paṃśyeyāthām paṃśyedhvam
Thirdpaṃśyeta paṃśyeyātām paṃśyeran


Imperative

ActiveSingularDualPlural
Firstpaṃśayāni paṃśayāva paṃśayāma
Secondpaṃśaya paṃśayatam paṃśayata
Thirdpaṃśayatu paṃśayatām paṃśayantu


MiddleSingularDualPlural
Firstpaṃśayai paṃśayāvahai paṃśayāmahai
Secondpaṃśayasva paṃśayethām paṃśayadhvam
Thirdpaṃśayatām paṃśayetām paṃśayantām


PassiveSingularDualPlural
Firstpaṃśyai paṃśyāvahai paṃśyāmahai
Secondpaṃśyasva paṃśyethām paṃśyadhvam
Thirdpaṃśyatām paṃśyetām paṃśyantām


Future

ActiveSingularDualPlural
Firstpaṃśayiṣyāmi paṃśayiṣyāvaḥ paṃśayiṣyāmaḥ
Secondpaṃśayiṣyasi paṃśayiṣyathaḥ paṃśayiṣyatha
Thirdpaṃśayiṣyati paṃśayiṣyataḥ paṃśayiṣyanti


MiddleSingularDualPlural
Firstpaṃśayiṣye paṃśayiṣyāvahe paṃśayiṣyāmahe
Secondpaṃśayiṣyase paṃśayiṣyethe paṃśayiṣyadhve
Thirdpaṃśayiṣyate paṃśayiṣyete paṃśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṃśayitāsmi paṃśayitāsvaḥ paṃśayitāsmaḥ
Secondpaṃśayitāsi paṃśayitāsthaḥ paṃśayitāstha
Thirdpaṃśayitā paṃśayitārau paṃśayitāraḥ

Participles

Past Passive Participle
paṃśita m. n. paṃśitā f.

Past Active Participle
paṃśitavat m. n. paṃśitavatī f.

Present Active Participle
paṃśayat m. n. paṃśayantī f.

Present Middle Participle
paṃśayamāna m. n. paṃśayamānā f.

Present Passive Participle
paṃśyamāna m. n. paṃśyamānā f.

Future Active Participle
paṃśayiṣyat m. n. paṃśayiṣyantī f.

Future Middle Participle
paṃśayiṣyamāṇa m. n. paṃśayiṣyamāṇā f.

Future Passive Participle
paṃśayitavya m. n. paṃśayitavyā f.

Future Passive Participle
paṃśya m. n. paṃśyā f.

Future Passive Participle
paṃśanīya m. n. paṃśanīyā f.

Indeclinable forms

Infinitive
paṃśayitum

Absolutive
paṃśayitvā

Absolutive
-paṃśya

Periphrastic Perfect
paṃśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria