Declension table of ?paṃśayitavya

Deva

MasculineSingularDualPlural
Nominativepaṃśayitavyaḥ paṃśayitavyau paṃśayitavyāḥ
Vocativepaṃśayitavya paṃśayitavyau paṃśayitavyāḥ
Accusativepaṃśayitavyam paṃśayitavyau paṃśayitavyān
Instrumentalpaṃśayitavyena paṃśayitavyābhyām paṃśayitavyaiḥ paṃśayitavyebhiḥ
Dativepaṃśayitavyāya paṃśayitavyābhyām paṃśayitavyebhyaḥ
Ablativepaṃśayitavyāt paṃśayitavyābhyām paṃśayitavyebhyaḥ
Genitivepaṃśayitavyasya paṃśayitavyayoḥ paṃśayitavyānām
Locativepaṃśayitavye paṃśayitavyayoḥ paṃśayitavyeṣu

Compound paṃśayitavya -

Adverb -paṃśayitavyam -paṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria