Declension table of ?paṃśayiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṃśayiṣyan paṃśayiṣyantau paṃśayiṣyantaḥ
Vocativepaṃśayiṣyan paṃśayiṣyantau paṃśayiṣyantaḥ
Accusativepaṃśayiṣyantam paṃśayiṣyantau paṃśayiṣyataḥ
Instrumentalpaṃśayiṣyatā paṃśayiṣyadbhyām paṃśayiṣyadbhiḥ
Dativepaṃśayiṣyate paṃśayiṣyadbhyām paṃśayiṣyadbhyaḥ
Ablativepaṃśayiṣyataḥ paṃśayiṣyadbhyām paṃśayiṣyadbhyaḥ
Genitivepaṃśayiṣyataḥ paṃśayiṣyatoḥ paṃśayiṣyatām
Locativepaṃśayiṣyati paṃśayiṣyatoḥ paṃśayiṣyatsu

Compound paṃśayiṣyat -

Adverb -paṃśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria