Declension table of ?paṃśitavatī

Deva

FeminineSingularDualPlural
Nominativepaṃśitavatī paṃśitavatyau paṃśitavatyaḥ
Vocativepaṃśitavati paṃśitavatyau paṃśitavatyaḥ
Accusativepaṃśitavatīm paṃśitavatyau paṃśitavatīḥ
Instrumentalpaṃśitavatyā paṃśitavatībhyām paṃśitavatībhiḥ
Dativepaṃśitavatyai paṃśitavatībhyām paṃśitavatībhyaḥ
Ablativepaṃśitavatyāḥ paṃśitavatībhyām paṃśitavatībhyaḥ
Genitivepaṃśitavatyāḥ paṃśitavatyoḥ paṃśitavatīnām
Locativepaṃśitavatyām paṃśitavatyoḥ paṃśitavatīṣu

Compound paṃśitavati - paṃśitavatī -

Adverb -paṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria