तिङन्तावली ?पंश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपंशयति पंशयतः पंशयन्ति
मध्यमपंशयसि पंशयथः पंशयथ
उत्तमपंशयामि पंशयावः पंशयामः


आत्मनेपदेएकद्विबहु
प्रथमपंशयते पंशयेते पंशयन्ते
मध्यमपंशयसे पंशयेथे पंशयध्वे
उत्तमपंशये पंशयावहे पंशयामहे


कर्मणिएकद्विबहु
प्रथमपंश्यते पंश्येते पंश्यन्ते
मध्यमपंश्यसे पंश्येथे पंश्यध्वे
उत्तमपंश्ये पंश्यावहे पंश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपंशयत् अपंशयताम् अपंशयन्
मध्यमअपंशयः अपंशयतम् अपंशयत
उत्तमअपंशयम् अपंशयाव अपंशयाम


आत्मनेपदेएकद्विबहु
प्रथमअपंशयत अपंशयेताम् अपंशयन्त
मध्यमअपंशयथाः अपंशयेथाम् अपंशयध्वम्
उत्तमअपंशये अपंशयावहि अपंशयामहि


कर्मणिएकद्विबहु
प्रथमअपंश्यत अपंश्येताम् अपंश्यन्त
मध्यमअपंश्यथाः अपंश्येथाम् अपंश्यध्वम्
उत्तमअपंश्ये अपंश्यावहि अपंश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपंशयेत् पंशयेताम् पंशयेयुः
मध्यमपंशयेः पंशयेतम् पंशयेत
उत्तमपंशयेयम् पंशयेव पंशयेम


आत्मनेपदेएकद्विबहु
प्रथमपंशयेत पंशयेयाताम् पंशयेरन्
मध्यमपंशयेथाः पंशयेयाथाम् पंशयेध्वम्
उत्तमपंशयेय पंशयेवहि पंशयेमहि


कर्मणिएकद्विबहु
प्रथमपंश्येत पंश्येयाताम् पंश्येरन्
मध्यमपंश्येथाः पंश्येयाथाम् पंश्येध्वम्
उत्तमपंश्येय पंश्येवहि पंश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपंशयतु पंशयताम् पंशयन्तु
मध्यमपंशय पंशयतम् पंशयत
उत्तमपंशयानि पंशयाव पंशयाम


आत्मनेपदेएकद्विबहु
प्रथमपंशयताम् पंशयेताम् पंशयन्ताम्
मध्यमपंशयस्व पंशयेथाम् पंशयध्वम्
उत्तमपंशयै पंशयावहै पंशयामहै


कर्मणिएकद्विबहु
प्रथमपंश्यताम् पंश्येताम् पंश्यन्ताम्
मध्यमपंश्यस्व पंश्येथाम् पंश्यध्वम्
उत्तमपंश्यै पंश्यावहै पंश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपंशयिष्यति पंशयिष्यतः पंशयिष्यन्ति
मध्यमपंशयिष्यसि पंशयिष्यथः पंशयिष्यथ
उत्तमपंशयिष्यामि पंशयिष्यावः पंशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपंशयिष्यते पंशयिष्येते पंशयिष्यन्ते
मध्यमपंशयिष्यसे पंशयिष्येथे पंशयिष्यध्वे
उत्तमपंशयिष्ये पंशयिष्यावहे पंशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपंशयिता पंशयितारौ पंशयितारः
मध्यमपंशयितासि पंशयितास्थः पंशयितास्थ
उत्तमपंशयितास्मि पंशयितास्वः पंशयितास्मः

कृदन्त

क्त
पंशित m. n. पंशिता f.

क्तवतु
पंशितवत् m. n. पंशितवती f.

शतृ
पंशयत् m. n. पंशयन्ती f.

शानच्
पंशयमान m. n. पंशयमाना f.

शानच् कर्मणि
पंश्यमान m. n. पंश्यमाना f.

लुडादेश पर
पंशयिष्यत् m. n. पंशयिष्यन्ती f.

लुडादेश आत्म
पंशयिष्यमाण m. n. पंशयिष्यमाणा f.

तव्य
पंशयितव्य m. n. पंशयितव्या f.

यत्
पंश्य m. n. पंश्या f.

अनीयर्
पंशनीय m. n. पंशनीया f.

अव्यय

तुमुन्
पंशयितुम्

क्त्वा
पंशयित्वा

ल्यप्
॰पंश्य

लिट्
पंशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria