Declension table of ?paṃśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṃśayiṣyamāṇā paṃśayiṣyamāṇe paṃśayiṣyamāṇāḥ
Vocativepaṃśayiṣyamāṇe paṃśayiṣyamāṇe paṃśayiṣyamāṇāḥ
Accusativepaṃśayiṣyamāṇām paṃśayiṣyamāṇe paṃśayiṣyamāṇāḥ
Instrumentalpaṃśayiṣyamāṇayā paṃśayiṣyamāṇābhyām paṃśayiṣyamāṇābhiḥ
Dativepaṃśayiṣyamāṇāyai paṃśayiṣyamāṇābhyām paṃśayiṣyamāṇābhyaḥ
Ablativepaṃśayiṣyamāṇāyāḥ paṃśayiṣyamāṇābhyām paṃśayiṣyamāṇābhyaḥ
Genitivepaṃśayiṣyamāṇāyāḥ paṃśayiṣyamāṇayoḥ paṃśayiṣyamāṇānām
Locativepaṃśayiṣyamāṇāyām paṃśayiṣyamāṇayoḥ paṃśayiṣyamāṇāsu

Adverb -paṃśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria