Declension table of ?paṃśayantī

Deva

FeminineSingularDualPlural
Nominativepaṃśayantī paṃśayantyau paṃśayantyaḥ
Vocativepaṃśayanti paṃśayantyau paṃśayantyaḥ
Accusativepaṃśayantīm paṃśayantyau paṃśayantīḥ
Instrumentalpaṃśayantyā paṃśayantībhyām paṃśayantībhiḥ
Dativepaṃśayantyai paṃśayantībhyām paṃśayantībhyaḥ
Ablativepaṃśayantyāḥ paṃśayantībhyām paṃśayantībhyaḥ
Genitivepaṃśayantyāḥ paṃśayantyoḥ paṃśayantīnām
Locativepaṃśayantyām paṃśayantyoḥ paṃśayantīṣu

Compound paṃśayanti - paṃśayantī -

Adverb -paṃśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria