Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaumi nūvaḥ nūmaḥ
Secondnauṣi nūthaḥ nūtha
Thirdnauti nūtaḥ nuvanti


MiddleSingularDualPlural
Firstnuve nūvahe nūmahe
Secondnūṣe nuvāthe nūdhve
Thirdnūte nuvāte nuvate


PassiveSingularDualPlural
Firstnūye nūyāvahe nūyāmahe
Secondnūyase nūyethe nūyadhve
Thirdnūyate nūyete nūyante


Imperfect

ActiveSingularDualPlural
Firstanavam anūva anūma
Secondanauḥ anūtam anūta
Thirdanaut anūtām anuvan


MiddleSingularDualPlural
Firstanuvi anūvahi anūmahi
Secondanūthāḥ anuvāthām anūdhvam
Thirdanūta anuvātām anuvata


PassiveSingularDualPlural
Firstanūye anūyāvahi anūyāmahi
Secondanūyathāḥ anūyethām anūyadhvam
Thirdanūyata anūyetām anūyanta


Optative

ActiveSingularDualPlural
Firstnūyām nūyāva nūyāma
Secondnūyāḥ nūyātam nūyāta
Thirdnūyāt nūyātām nūyuḥ


MiddleSingularDualPlural
Firstnuvīya nuvīvahi nuvīmahi
Secondnuvīthāḥ nuvīyāthām nuvīdhvam
Thirdnuvīta nuvīyātām nuvīran


PassiveSingularDualPlural
Firstnūyeya nūyevahi nūyemahi
Secondnūyethāḥ nūyeyāthām nūyedhvam
Thirdnūyeta nūyeyātām nūyeran


Imperative

ActiveSingularDualPlural
Firstnavāni navāva navāma
Secondnūhi nūtam nūta
Thirdnautu nūtām nuvantu


MiddleSingularDualPlural
Firstnavai navāvahai navāmahai
Secondnūṣva nuvāthām nūdhvam
Thirdnūtām nuvātām nuvatām


PassiveSingularDualPlural
Firstnūyai nūyāvahai nūyāmahai
Secondnūyasva nūyethām nūyadhvam
Thirdnūyatām nūyetām nūyantām


Future

ActiveSingularDualPlural
Firstnviṣyāmi nviṣyāvaḥ nviṣyāmaḥ
Secondnviṣyasi nviṣyathaḥ nviṣyatha
Thirdnviṣyati nviṣyataḥ nviṣyanti


MiddleSingularDualPlural
Firstnviṣye nviṣyāvahe nviṣyāmahe
Secondnviṣyase nviṣyethe nviṣyadhve
Thirdnviṣyate nviṣyete nviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnvitāsmi nvitāsvaḥ nvitāsmaḥ
Secondnvitāsi nvitāsthaḥ nvitāstha
Thirdnvitā nvitārau nvitāraḥ


Perfect

ActiveSingularDualPlural
Firstnunāva nunava nunuva nunaviva nunuma nunavima
Secondnunotha nunavitha nunuvathuḥ nunuva
Thirdnunāva nunuvatuḥ nunuvuḥ


MiddleSingularDualPlural
Firstnunuve nunuvivahe nunuvahe nunuvimahe nunumahe
Secondnunuṣe nunuviṣe nunuvāthe nunuvidhve nunudhve
Thirdnunuve nunuvāte nunuvire


Benedictive

ActiveSingularDualPlural
Firstnūyāsam nūyāsva nūyāsma
Secondnūyāḥ nūyāstam nūyāsta
Thirdnūyāt nūyāstām nūyāsuḥ

Participles

Past Passive Participle
nūta m. n. nūtā f.

Past Active Participle
nūtavat m. n. nūtavatī f.

Present Active Participle
nuvat m. n. nuvatī f.

Present Middle Participle
nuvāna m. n. nuvānā f.

Present Passive Participle
nūyamāna m. n. nūyamānā f.

Future Active Participle
nviṣyat m. n. nviṣyantī f.

Future Middle Participle
nviṣyamāṇa m. n. nviṣyamāṇā f.

Future Passive Participle
nvitavya m. n. nvitavyā f.

Future Passive Participle
navya m. n. navyā f.

Future Passive Participle
navanīya m. n. navanīyā f.

Perfect Active Participle
nunūvas m. n. nunūṣī f.

Perfect Middle Participle
nunvāna m. n. nunvānā f.

Indeclinable forms

Infinitive
nvitum

Absolutive
nūtvā

Absolutive
-nūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria