Conjugation tables of ?kruḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkruḍāmi kruḍāvaḥ kruḍāmaḥ
Secondkruḍasi kruḍathaḥ kruḍatha
Thirdkruḍati kruḍataḥ kruḍanti


MiddleSingularDualPlural
Firstkruḍe kruḍāvahe kruḍāmahe
Secondkruḍase kruḍethe kruḍadhve
Thirdkruḍate kruḍete kruḍante


PassiveSingularDualPlural
Firstkruḍye kruḍyāvahe kruḍyāmahe
Secondkruḍyase kruḍyethe kruḍyadhve
Thirdkruḍyate kruḍyete kruḍyante


Imperfect

ActiveSingularDualPlural
Firstakruḍam akruḍāva akruḍāma
Secondakruḍaḥ akruḍatam akruḍata
Thirdakruḍat akruḍatām akruḍan


MiddleSingularDualPlural
Firstakruḍe akruḍāvahi akruḍāmahi
Secondakruḍathāḥ akruḍethām akruḍadhvam
Thirdakruḍata akruḍetām akruḍanta


PassiveSingularDualPlural
Firstakruḍye akruḍyāvahi akruḍyāmahi
Secondakruḍyathāḥ akruḍyethām akruḍyadhvam
Thirdakruḍyata akruḍyetām akruḍyanta


Optative

ActiveSingularDualPlural
Firstkruḍeyam kruḍeva kruḍema
Secondkruḍeḥ kruḍetam kruḍeta
Thirdkruḍet kruḍetām kruḍeyuḥ


MiddleSingularDualPlural
Firstkruḍeya kruḍevahi kruḍemahi
Secondkruḍethāḥ kruḍeyāthām kruḍedhvam
Thirdkruḍeta kruḍeyātām kruḍeran


PassiveSingularDualPlural
Firstkruḍyeya kruḍyevahi kruḍyemahi
Secondkruḍyethāḥ kruḍyeyāthām kruḍyedhvam
Thirdkruḍyeta kruḍyeyātām kruḍyeran


Imperative

ActiveSingularDualPlural
Firstkruḍāni kruḍāva kruḍāma
Secondkruḍa kruḍatam kruḍata
Thirdkruḍatu kruḍatām kruḍantu


MiddleSingularDualPlural
Firstkruḍai kruḍāvahai kruḍāmahai
Secondkruḍasva kruḍethām kruḍadhvam
Thirdkruḍatām kruḍetām kruḍantām


PassiveSingularDualPlural
Firstkruḍyai kruḍyāvahai kruḍyāmahai
Secondkruḍyasva kruḍyethām kruḍyadhvam
Thirdkruḍyatām kruḍyetām kruḍyantām


Future

ActiveSingularDualPlural
Firstkroḍiṣyāmi kroḍiṣyāvaḥ kroḍiṣyāmaḥ
Secondkroḍiṣyasi kroḍiṣyathaḥ kroḍiṣyatha
Thirdkroḍiṣyati kroḍiṣyataḥ kroḍiṣyanti


MiddleSingularDualPlural
Firstkroḍiṣye kroḍiṣyāvahe kroḍiṣyāmahe
Secondkroḍiṣyase kroḍiṣyethe kroḍiṣyadhve
Thirdkroḍiṣyate kroḍiṣyete kroḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkroḍitāsmi kroḍitāsvaḥ kroḍitāsmaḥ
Secondkroḍitāsi kroḍitāsthaḥ kroḍitāstha
Thirdkroḍitā kroḍitārau kroḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukroḍa cukruḍiva cukruḍima
Secondcukroḍitha cukruḍathuḥ cukruḍa
Thirdcukroḍa cukruḍatuḥ cukruḍuḥ


MiddleSingularDualPlural
Firstcukruḍe cukruḍivahe cukruḍimahe
Secondcukruḍiṣe cukruḍāthe cukruḍidhve
Thirdcukruḍe cukruḍāte cukruḍire


Benedictive

ActiveSingularDualPlural
Firstkruḍyāsam kruḍyāsva kruḍyāsma
Secondkruḍyāḥ kruḍyāstam kruḍyāsta
Thirdkruḍyāt kruḍyāstām kruḍyāsuḥ

Participles

Past Passive Participle
kruṭṭa m. n. kruṭṭā f.

Past Active Participle
kruṭṭavat m. n. kruṭṭavatī f.

Present Active Participle
kruḍat m. n. kruḍantī f.

Present Middle Participle
kruḍamāna m. n. kruḍamānā f.

Present Passive Participle
kruḍyamāna m. n. kruḍyamānā f.

Future Active Participle
kroḍiṣyat m. n. kroḍiṣyantī f.

Future Middle Participle
kroḍiṣyamāṇa m. n. kroḍiṣyamāṇā f.

Future Passive Participle
kroḍitavya m. n. kroḍitavyā f.

Future Passive Participle
kroḍya m. n. kroḍyā f.

Future Passive Participle
kroḍanīya m. n. kroḍanīyā f.

Perfect Active Participle
cukruḍvas m. n. cukruḍuṣī f.

Perfect Middle Participle
cukruḍāna m. n. cukruḍānā f.

Indeclinable forms

Infinitive
kroḍitum

Absolutive
kruṭṭvā

Absolutive
-kruḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria