Declension table of ?kroḍiṣyat

Deva

MasculineSingularDualPlural
Nominativekroḍiṣyan kroḍiṣyantau kroḍiṣyantaḥ
Vocativekroḍiṣyan kroḍiṣyantau kroḍiṣyantaḥ
Accusativekroḍiṣyantam kroḍiṣyantau kroḍiṣyataḥ
Instrumentalkroḍiṣyatā kroḍiṣyadbhyām kroḍiṣyadbhiḥ
Dativekroḍiṣyate kroḍiṣyadbhyām kroḍiṣyadbhyaḥ
Ablativekroḍiṣyataḥ kroḍiṣyadbhyām kroḍiṣyadbhyaḥ
Genitivekroḍiṣyataḥ kroḍiṣyatoḥ kroḍiṣyatām
Locativekroḍiṣyati kroḍiṣyatoḥ kroḍiṣyatsu

Compound kroḍiṣyat -

Adverb -kroḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria