Declension table of ?kruṭṭavat

Deva

NeuterSingularDualPlural
Nominativekruṭṭavat kruṭṭavantī kruṭṭavatī kruṭṭavanti
Vocativekruṭṭavat kruṭṭavantī kruṭṭavatī kruṭṭavanti
Accusativekruṭṭavat kruṭṭavantī kruṭṭavatī kruṭṭavanti
Instrumentalkruṭṭavatā kruṭṭavadbhyām kruṭṭavadbhiḥ
Dativekruṭṭavate kruṭṭavadbhyām kruṭṭavadbhyaḥ
Ablativekruṭṭavataḥ kruṭṭavadbhyām kruṭṭavadbhyaḥ
Genitivekruṭṭavataḥ kruṭṭavatoḥ kruṭṭavatām
Locativekruṭṭavati kruṭṭavatoḥ kruṭṭavatsu

Adverb -kruṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria