Declension table of ?kroḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekroḍiṣyamāṇā kroḍiṣyamāṇe kroḍiṣyamāṇāḥ
Vocativekroḍiṣyamāṇe kroḍiṣyamāṇe kroḍiṣyamāṇāḥ
Accusativekroḍiṣyamāṇām kroḍiṣyamāṇe kroḍiṣyamāṇāḥ
Instrumentalkroḍiṣyamāṇayā kroḍiṣyamāṇābhyām kroḍiṣyamāṇābhiḥ
Dativekroḍiṣyamāṇāyai kroḍiṣyamāṇābhyām kroḍiṣyamāṇābhyaḥ
Ablativekroḍiṣyamāṇāyāḥ kroḍiṣyamāṇābhyām kroḍiṣyamāṇābhyaḥ
Genitivekroḍiṣyamāṇāyāḥ kroḍiṣyamāṇayoḥ kroḍiṣyamāṇānām
Locativekroḍiṣyamāṇāyām kroḍiṣyamāṇayoḥ kroḍiṣyamāṇāsu

Adverb -kroḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria