Declension table of ?kroḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekroḍiṣyamāṇaḥ kroḍiṣyamāṇau kroḍiṣyamāṇāḥ
Vocativekroḍiṣyamāṇa kroḍiṣyamāṇau kroḍiṣyamāṇāḥ
Accusativekroḍiṣyamāṇam kroḍiṣyamāṇau kroḍiṣyamāṇān
Instrumentalkroḍiṣyamāṇena kroḍiṣyamāṇābhyām kroḍiṣyamāṇaiḥ kroḍiṣyamāṇebhiḥ
Dativekroḍiṣyamāṇāya kroḍiṣyamāṇābhyām kroḍiṣyamāṇebhyaḥ
Ablativekroḍiṣyamāṇāt kroḍiṣyamāṇābhyām kroḍiṣyamāṇebhyaḥ
Genitivekroḍiṣyamāṇasya kroḍiṣyamāṇayoḥ kroḍiṣyamāṇānām
Locativekroḍiṣyamāṇe kroḍiṣyamāṇayoḥ kroḍiṣyamāṇeṣu

Compound kroḍiṣyamāṇa -

Adverb -kroḍiṣyamāṇam -kroḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria