Declension table of ?kroḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekroḍiṣyamāṇam kroḍiṣyamāṇe kroḍiṣyamāṇāni
Vocativekroḍiṣyamāṇa kroḍiṣyamāṇe kroḍiṣyamāṇāni
Accusativekroḍiṣyamāṇam kroḍiṣyamāṇe kroḍiṣyamāṇāni
Instrumentalkroḍiṣyamāṇena kroḍiṣyamāṇābhyām kroḍiṣyamāṇaiḥ
Dativekroḍiṣyamāṇāya kroḍiṣyamāṇābhyām kroḍiṣyamāṇebhyaḥ
Ablativekroḍiṣyamāṇāt kroḍiṣyamāṇābhyām kroḍiṣyamāṇebhyaḥ
Genitivekroḍiṣyamāṇasya kroḍiṣyamāṇayoḥ kroḍiṣyamāṇānām
Locativekroḍiṣyamāṇe kroḍiṣyamāṇayoḥ kroḍiṣyamāṇeṣu

Compound kroḍiṣyamāṇa -

Adverb -kroḍiṣyamāṇam -kroḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria