Declension table of ?kruṭṭa

Deva

MasculineSingularDualPlural
Nominativekruṭṭaḥ kruṭṭau kruṭṭāḥ
Vocativekruṭṭa kruṭṭau kruṭṭāḥ
Accusativekruṭṭam kruṭṭau kruṭṭān
Instrumentalkruṭṭena kruṭṭābhyām kruṭṭaiḥ kruṭṭebhiḥ
Dativekruṭṭāya kruṭṭābhyām kruṭṭebhyaḥ
Ablativekruṭṭāt kruṭṭābhyām kruṭṭebhyaḥ
Genitivekruṭṭasya kruṭṭayoḥ kruṭṭānām
Locativekruṭṭe kruṭṭayoḥ kruṭṭeṣu

Compound kruṭṭa -

Adverb -kruṭṭam -kruṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria