Conjugation tables of ?khud

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhudāmi khudāvaḥ khudāmaḥ
Secondkhudasi khudathaḥ khudatha
Thirdkhudati khudataḥ khudanti


MiddleSingularDualPlural
Firstkhude khudāvahe khudāmahe
Secondkhudase khudethe khudadhve
Thirdkhudate khudete khudante


PassiveSingularDualPlural
Firstkhudye khudyāvahe khudyāmahe
Secondkhudyase khudyethe khudyadhve
Thirdkhudyate khudyete khudyante


Imperfect

ActiveSingularDualPlural
Firstakhudam akhudāva akhudāma
Secondakhudaḥ akhudatam akhudata
Thirdakhudat akhudatām akhudan


MiddleSingularDualPlural
Firstakhude akhudāvahi akhudāmahi
Secondakhudathāḥ akhudethām akhudadhvam
Thirdakhudata akhudetām akhudanta


PassiveSingularDualPlural
Firstakhudye akhudyāvahi akhudyāmahi
Secondakhudyathāḥ akhudyethām akhudyadhvam
Thirdakhudyata akhudyetām akhudyanta


Optative

ActiveSingularDualPlural
Firstkhudeyam khudeva khudema
Secondkhudeḥ khudetam khudeta
Thirdkhudet khudetām khudeyuḥ


MiddleSingularDualPlural
Firstkhudeya khudevahi khudemahi
Secondkhudethāḥ khudeyāthām khudedhvam
Thirdkhudeta khudeyātām khuderan


PassiveSingularDualPlural
Firstkhudyeya khudyevahi khudyemahi
Secondkhudyethāḥ khudyeyāthām khudyedhvam
Thirdkhudyeta khudyeyātām khudyeran


Imperative

ActiveSingularDualPlural
Firstkhudāni khudāva khudāma
Secondkhuda khudatam khudata
Thirdkhudatu khudatām khudantu


MiddleSingularDualPlural
Firstkhudai khudāvahai khudāmahai
Secondkhudasva khudethām khudadhvam
Thirdkhudatām khudetām khudantām


PassiveSingularDualPlural
Firstkhudyai khudyāvahai khudyāmahai
Secondkhudyasva khudyethām khudyadhvam
Thirdkhudyatām khudyetām khudyantām


Future

ActiveSingularDualPlural
Firstkhodiṣyāmi khodiṣyāvaḥ khodiṣyāmaḥ
Secondkhodiṣyasi khodiṣyathaḥ khodiṣyatha
Thirdkhodiṣyati khodiṣyataḥ khodiṣyanti


MiddleSingularDualPlural
Firstkhodiṣye khodiṣyāvahe khodiṣyāmahe
Secondkhodiṣyase khodiṣyethe khodiṣyadhve
Thirdkhodiṣyate khodiṣyete khodiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhoditāsmi khoditāsvaḥ khoditāsmaḥ
Secondkhoditāsi khoditāsthaḥ khoditāstha
Thirdkhoditā khoditārau khoditāraḥ


Perfect

ActiveSingularDualPlural
Firstcukhoda cukhudiva cukhudima
Secondcukhoditha cukhudathuḥ cukhuda
Thirdcukhoda cukhudatuḥ cukhuduḥ


MiddleSingularDualPlural
Firstcukhude cukhudivahe cukhudimahe
Secondcukhudiṣe cukhudāthe cukhudidhve
Thirdcukhude cukhudāte cukhudire


Benedictive

ActiveSingularDualPlural
Firstkhudyāsam khudyāsva khudyāsma
Secondkhudyāḥ khudyāstam khudyāsta
Thirdkhudyāt khudyāstām khudyāsuḥ

Participles

Past Passive Participle
khutta m. n. khuttā f.

Past Active Participle
khuttavat m. n. khuttavatī f.

Present Active Participle
khudat m. n. khudantī f.

Present Middle Participle
khudamāna m. n. khudamānā f.

Present Passive Participle
khudyamāna m. n. khudyamānā f.

Future Active Participle
khodiṣyat m. n. khodiṣyantī f.

Future Middle Participle
khodiṣyamāṇa m. n. khodiṣyamāṇā f.

Future Passive Participle
khoditavya m. n. khoditavyā f.

Future Passive Participle
khodya m. n. khodyā f.

Future Passive Participle
khodanīya m. n. khodanīyā f.

Perfect Active Participle
cukhudvas m. n. cukhuduṣī f.

Perfect Middle Participle
cukhudāna m. n. cukhudānā f.

Indeclinable forms

Infinitive
khoditum

Absolutive
khuttvā

Absolutive
-khudya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria