Declension table of ?khuttavatī

Deva

FeminineSingularDualPlural
Nominativekhuttavatī khuttavatyau khuttavatyaḥ
Vocativekhuttavati khuttavatyau khuttavatyaḥ
Accusativekhuttavatīm khuttavatyau khuttavatīḥ
Instrumentalkhuttavatyā khuttavatībhyām khuttavatībhiḥ
Dativekhuttavatyai khuttavatībhyām khuttavatībhyaḥ
Ablativekhuttavatyāḥ khuttavatībhyām khuttavatībhyaḥ
Genitivekhuttavatyāḥ khuttavatyoḥ khuttavatīnām
Locativekhuttavatyām khuttavatyoḥ khuttavatīṣu

Compound khuttavati - khuttavatī -

Adverb -khuttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria