Declension table of ?khuttavat

Deva

MasculineSingularDualPlural
Nominativekhuttavān khuttavantau khuttavantaḥ
Vocativekhuttavan khuttavantau khuttavantaḥ
Accusativekhuttavantam khuttavantau khuttavataḥ
Instrumentalkhuttavatā khuttavadbhyām khuttavadbhiḥ
Dativekhuttavate khuttavadbhyām khuttavadbhyaḥ
Ablativekhuttavataḥ khuttavadbhyām khuttavadbhyaḥ
Genitivekhuttavataḥ khuttavatoḥ khuttavatām
Locativekhuttavati khuttavatoḥ khuttavatsu

Compound khuttavat -

Adverb -khuttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria