Declension table of ?khoditavya

Deva

NeuterSingularDualPlural
Nominativekhoditavyam khoditavye khoditavyāni
Vocativekhoditavya khoditavye khoditavyāni
Accusativekhoditavyam khoditavye khoditavyāni
Instrumentalkhoditavyena khoditavyābhyām khoditavyaiḥ
Dativekhoditavyāya khoditavyābhyām khoditavyebhyaḥ
Ablativekhoditavyāt khoditavyābhyām khoditavyebhyaḥ
Genitivekhoditavyasya khoditavyayoḥ khoditavyānām
Locativekhoditavye khoditavyayoḥ khoditavyeṣu

Compound khoditavya -

Adverb -khoditavyam -khoditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria