Declension table of ?khodiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhodiṣyamāṇaḥ khodiṣyamāṇau khodiṣyamāṇāḥ
Vocativekhodiṣyamāṇa khodiṣyamāṇau khodiṣyamāṇāḥ
Accusativekhodiṣyamāṇam khodiṣyamāṇau khodiṣyamāṇān
Instrumentalkhodiṣyamāṇena khodiṣyamāṇābhyām khodiṣyamāṇaiḥ khodiṣyamāṇebhiḥ
Dativekhodiṣyamāṇāya khodiṣyamāṇābhyām khodiṣyamāṇebhyaḥ
Ablativekhodiṣyamāṇāt khodiṣyamāṇābhyām khodiṣyamāṇebhyaḥ
Genitivekhodiṣyamāṇasya khodiṣyamāṇayoḥ khodiṣyamāṇānām
Locativekhodiṣyamāṇe khodiṣyamāṇayoḥ khodiṣyamāṇeṣu

Compound khodiṣyamāṇa -

Adverb -khodiṣyamāṇam -khodiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria