Declension table of ?khodiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhodiṣyamāṇā khodiṣyamāṇe khodiṣyamāṇāḥ
Vocativekhodiṣyamāṇe khodiṣyamāṇe khodiṣyamāṇāḥ
Accusativekhodiṣyamāṇām khodiṣyamāṇe khodiṣyamāṇāḥ
Instrumentalkhodiṣyamāṇayā khodiṣyamāṇābhyām khodiṣyamāṇābhiḥ
Dativekhodiṣyamāṇāyai khodiṣyamāṇābhyām khodiṣyamāṇābhyaḥ
Ablativekhodiṣyamāṇāyāḥ khodiṣyamāṇābhyām khodiṣyamāṇābhyaḥ
Genitivekhodiṣyamāṇāyāḥ khodiṣyamāṇayoḥ khodiṣyamāṇānām
Locativekhodiṣyamāṇāyām khodiṣyamāṇayoḥ khodiṣyamāṇāsu

Adverb -khodiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria