Declension table of ?khudamāna

Deva

NeuterSingularDualPlural
Nominativekhudamānam khudamāne khudamānāni
Vocativekhudamāna khudamāne khudamānāni
Accusativekhudamānam khudamāne khudamānāni
Instrumentalkhudamānena khudamānābhyām khudamānaiḥ
Dativekhudamānāya khudamānābhyām khudamānebhyaḥ
Ablativekhudamānāt khudamānābhyām khudamānebhyaḥ
Genitivekhudamānasya khudamānayoḥ khudamānānām
Locativekhudamāne khudamānayoḥ khudamāneṣu

Compound khudamāna -

Adverb -khudamānam -khudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria