Conjugation tables of ?īkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstīkhāmi īkhāvaḥ īkhāmaḥ
Secondīkhasi īkhathaḥ īkhatha
Thirdīkhati īkhataḥ īkhanti


MiddleSingularDualPlural
Firstīkhe īkhāvahe īkhāmahe
Secondīkhase īkhethe īkhadhve
Thirdīkhate īkhete īkhante


PassiveSingularDualPlural
Firstīkhye īkhyāvahe īkhyāmahe
Secondīkhyase īkhyethe īkhyadhve
Thirdīkhyate īkhyete īkhyante


Imperfect

ActiveSingularDualPlural
Firstaikham aikhāva aikhāma
Secondaikhaḥ aikhatam aikhata
Thirdaikhat aikhatām aikhan


MiddleSingularDualPlural
Firstaikhe aikhāvahi aikhāmahi
Secondaikhathāḥ aikhethām aikhadhvam
Thirdaikhata aikhetām aikhanta


PassiveSingularDualPlural
Firstaikhye aikhyāvahi aikhyāmahi
Secondaikhyathāḥ aikhyethām aikhyadhvam
Thirdaikhyata aikhyetām aikhyanta


Optative

ActiveSingularDualPlural
Firstīkheyam īkheva īkhema
Secondīkheḥ īkhetam īkheta
Thirdīkhet īkhetām īkheyuḥ


MiddleSingularDualPlural
Firstīkheya īkhevahi īkhemahi
Secondīkhethāḥ īkheyāthām īkhedhvam
Thirdīkheta īkheyātām īkheran


PassiveSingularDualPlural
Firstīkhyeya īkhyevahi īkhyemahi
Secondīkhyethāḥ īkhyeyāthām īkhyedhvam
Thirdīkhyeta īkhyeyātām īkhyeran


Imperative

ActiveSingularDualPlural
Firstīkhāni īkhāva īkhāma
Secondīkha īkhatam īkhata
Thirdīkhatu īkhatām īkhantu


MiddleSingularDualPlural
Firstīkhai īkhāvahai īkhāmahai
Secondīkhasva īkhethām īkhadhvam
Thirdīkhatām īkhetām īkhantām


PassiveSingularDualPlural
Firstīkhyai īkhyāvahai īkhyāmahai
Secondīkhyasva īkhyethām īkhyadhvam
Thirdīkhyatām īkhyetām īkhyantām


Future

ActiveSingularDualPlural
Firstīkhiṣyāmi īkhiṣyāvaḥ īkhiṣyāmaḥ
Secondīkhiṣyasi īkhiṣyathaḥ īkhiṣyatha
Thirdīkhiṣyati īkhiṣyataḥ īkhiṣyanti


MiddleSingularDualPlural
Firstīkhiṣye īkhiṣyāvahe īkhiṣyāmahe
Secondīkhiṣyase īkhiṣyethe īkhiṣyadhve
Thirdīkhiṣyate īkhiṣyete īkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīkhitāsmi īkhitāsvaḥ īkhitāsmaḥ
Secondīkhitāsi īkhitāsthaḥ īkhitāstha
Thirdīkhitā īkhitārau īkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstīkha īkhiva īkhima
Secondīkhitha īkhathuḥ īkha
Thirdīkha īkhatuḥ īkhuḥ


MiddleSingularDualPlural
Firstīkhe īkhivahe īkhimahe
Secondīkhiṣe īkhāthe īkhidhve
Thirdīkhe īkhāte īkhire


Benedictive

ActiveSingularDualPlural
Firstīkhyāsam īkhyāsva īkhyāsma
Secondīkhyāḥ īkhyāstam īkhyāsta
Thirdīkhyāt īkhyāstām īkhyāsuḥ

Participles

Past Passive Participle
īkhta m. n. īkhtā f.

Past Active Participle
īkhtavat m. n. īkhtavatī f.

Present Active Participle
īkhat m. n. īkhantī f.

Present Middle Participle
īkhamāna m. n. īkhamānā f.

Present Passive Participle
īkhyamāna m. n. īkhyamānā f.

Future Active Participle
īkhiṣyat m. n. īkhiṣyantī f.

Future Middle Participle
īkhiṣyamāṇa m. n. īkhiṣyamāṇā f.

Future Passive Participle
īkhitavya m. n. īkhitavyā f.

Future Passive Participle
īkhya m. n. īkhyā f.

Future Passive Participle
īkhanīya m. n. īkhanīyā f.

Perfect Active Participle
īkhivas m. n. īkhuṣī f.

Perfect Middle Participle
īkhāna m. n. īkhānā f.

Indeclinable forms

Infinitive
īkhitum

Absolutive
īkhtvā

Absolutive
-īkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria