Declension table of ?īkhiṣyat

Deva

MasculineSingularDualPlural
Nominativeīkhiṣyan īkhiṣyantau īkhiṣyantaḥ
Vocativeīkhiṣyan īkhiṣyantau īkhiṣyantaḥ
Accusativeīkhiṣyantam īkhiṣyantau īkhiṣyataḥ
Instrumentalīkhiṣyatā īkhiṣyadbhyām īkhiṣyadbhiḥ
Dativeīkhiṣyate īkhiṣyadbhyām īkhiṣyadbhyaḥ
Ablativeīkhiṣyataḥ īkhiṣyadbhyām īkhiṣyadbhyaḥ
Genitiveīkhiṣyataḥ īkhiṣyatoḥ īkhiṣyatām
Locativeīkhiṣyati īkhiṣyatoḥ īkhiṣyatsu

Compound īkhiṣyat -

Adverb -īkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria