Declension table of ?īkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīkhiṣyantī īkhiṣyantyau īkhiṣyantyaḥ
Vocativeīkhiṣyanti īkhiṣyantyau īkhiṣyantyaḥ
Accusativeīkhiṣyantīm īkhiṣyantyau īkhiṣyantīḥ
Instrumentalīkhiṣyantyā īkhiṣyantībhyām īkhiṣyantībhiḥ
Dativeīkhiṣyantyai īkhiṣyantībhyām īkhiṣyantībhyaḥ
Ablativeīkhiṣyantyāḥ īkhiṣyantībhyām īkhiṣyantībhyaḥ
Genitiveīkhiṣyantyāḥ īkhiṣyantyoḥ īkhiṣyantīnām
Locativeīkhiṣyantyām īkhiṣyantyoḥ īkhiṣyantīṣu

Compound īkhiṣyanti - īkhiṣyantī -

Adverb -īkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria